श्रीसूक्तम

श्रीसूक्तम

ध्यान

अरूणकमलसंस्थाद्दज पुंजवर्णा, करकमल विधत्ते भित्तीयुग्मां बृजाश्व।
मणिमुकुटविशालाऽलंकृता कल्पजालैः, भक्तु भुवन माता संततं श्री श्रियेन।।

विनियोग

हरिः ऊँ हिरण वर्णामितिप´्चदशर्चस्य सूक्तस्य आनन्दकर्दम चिक्लितेन्दिरासुता
ऋषयः श्री देवता आद्यास्तिस्त्रोऽनुष्टुभः चतुर्थी बृहती पंचमी-षष्ठयो
त्रिष्टुभौ ततोऽष्टा वनुष्टुभः अन्ताप्रस्तार पंक्तिः जपे विनियोगः।।

मंत्र

हरिंऊँ हिरण्यवर्णा हरिणीं सुवर्णरजतस्त्रजाम्। चंद्रां हिरण्मयीं लक्ष्मीं जात-वेदो मआवह।।1।।
ताम् आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरूषानहम्।।2।।
अश्व पूर्वा रथमध्यां हस्तिनाद प्रबोधिनीम्। श्रियं देवीमुपह्नये श्रीर्मादेवी जुषताम्।।3।।
काँसोस्मितां हिरण्यप्राकारामाद्र्रा, ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मे स्थितां पद्मवर्णा तामिहोपह्नये श्रियम्।।4।।
चन्द्रा प्रभासां यशसा ज्वलन्तीं श्रियंलोके देवजुष्टामुंदाराम्।
ताम् पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे।।5।।
आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्यफलानि तपसा नुदन्तु मायन्तरायाश्च बाह्या अलक्ष्मीः।।6।।
उपैतु माँ देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन कीर्तिमृद्धिं ददातु में।।7।।
क्षुत्पिपासामलां ज्येठां अलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वा निर्णुद में गृहात्।।8।।
गंधाद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम्।
इश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम्।।9।।
मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशुनां रूपमन्नस्य मयि श्रीः श्रयतां यशः।।10।।
कर्दमने प्रजाभूता मयि संभव कर्दमः।
श्रियं वासय में कुले मातर पùमालिनीम्।
श्रियं वासय में कुले मातर पùमालिनीम्।।11।।
आपः सृजन्तु स्निग्धानि चिक्लीत वस में गृहे।
नि च देवीं मातरं श्रियं वासय में कुले।।12।।
आद्र्रां पुष्करिणीं पुष्टि पिंगलां पùमालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदों म आवह।।13।।
आद्र्रां यः करिणीं यष्टिीं सुवर्णा हेममालिनिम्।
सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह।।14।।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूत गावो दास्योंऽश्वान् विन्देयं पुरुषानहम्।।15।।
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पंचदशर्च च श्रीकामः सततं जपेत्।।16।।

ऋद्धिसिद्धिप्रदे देवि भक्ति – मुक्तिप्रदायिनी।
मंत्रमूर्ति सदा देवी महालक्ष्मी नमोऽस्तु ते।।

ऋद्धि और सिद्धि देने वाली, भों और मोक्ष की प्रदात्री, मंत्र स्वरूपा हे देवी महालक्ष्मी, आपको नमस्कार।

Scroll to Top