वयं श्रीमालीः

वयं श्रीमालीः

 

जम्बूद्वीपे भरतखंडे भृगुकच्छ – सागरतटे अर्बुदा् चले।
श्रीमाल क्षेत्रे पùपुराणविरचितं री महालक्ष्मी योजिते।।
विष्णुमाज्ञातं विप्रकुल आमंत्रिता सर्वदेशान्तरे हिमाचले।
आगता नव पंच सहस्त्राणि तद् वंशजा वयं श्रीमालीः।1।

सूर्यकोटिसमप्रभः ध्यायन्ति वै हुतब्रह्यानलं भूकाशमाद्यम्।
तायोरू पंचतत्वं त्रिभुवन रूदन्तं न्यास मंत्रस्त्रिसंध्यम्।।
श्री महेशं सुरेशं बहुगण गरिमाणं तमेवं कृपालुम्।
वेद-शास्त्र प्रणेता सुसंस्कृतास्ते वयं श्रीमालीः।2।

स्नाने ध्याने सुपाठे हुतबह पंच यज्ञाग्ने प्राश्ने।
अग्नि होत्रं शस्त्रोक्तं सप्त मौनं निधति नृगरा सर्वदाने।।
नानाधूपे सुपुष्पैर्वर फल बहुलैः पूज्यंतीह धेनो।
शुद्धाचारविचारो स्वयंपाकी शुद्ध अन्ने वयं श्रीमालीः।3।

पवित्रं पीताम्बरं रम्यं अंगवस्त्र रूद्राक्षमाला शोभते।
त्रिपुण्ड्र शिखासूत्रं धारंति ज्योतिषां अग्रगण्यम्।।
कण्स्थ सर्वे शास्त्रे दानवीरमाघः महाकविकुलभारतीयम्।
जन हित जप तप करणे सर्वदा संतुष्टे ते वयं श्रीमालीः।4।

यद माँगल्य विवाहे कथित शुभ मुहूर्ते सुस्वरगीतवाद्यं।
श्रीखण्ड चन्दनाद्यं वपुषि युवतयो धारयन्तीह येषाम्।।
स्वाचाराद्ये पवित्रा बहुगुणनिधयो रम्य शास्त्रार्थयुक्ताः।
ऋग् यजुः सामवेदोच्चार मन्त्राः सुस्वराः ते वयं श्रीमालीः।5।

येषां गेहे मधुर समयं चान्नदानादि नित्यं श्री महालक्ष्म्यै।
अर्चनं विष्णुशालिग्रामम् शिव शक्ति पूज्यन्ते सूर्य अध्र्यैं।।
विद्या वस्त्राद्यं द्रव्यदानं गुणवता सर्वदा याचकानां।
सकलशास्त्रवैद्यं कर्मकाण्डी धर्माचार्याः ते वयं श्रीमालीः।6।

यादृग्हर्षो विषादः सुखम् दुःखमहो ज्ञानं मौनं च यादृक्।
धर्माधर्मो च यादृग् विमल कुलक्षितो यादृगारोग्यरोगो।।
उध्र्वाध्वस्ती च यादृग् द्युति तिमिरमयो सृष्टिसंहारकार्ये।
येषां मुक्ता गीता गुणातीतो पुरुषैस्ते वयं श्रीमालीः।7।

गोमूत्रे मंत्रपूते शिखादन मिताः स्त्रीपयःपानशुद्धा हेमाद्रि।
सकल्प बाहîन्तः स्नानयुक्तं परिवृता आँगल्यग्राम मुद्रा।।
मुद्रा वाहîंन निद्रा जप तप ग्रहण सूक्त स्वादु पूजादि कार्य।
येषा मार्गे हितत्वं सततममयनं ते वयं श्रीमालीः।8।

अग्निहोत्री निर्मल सात्त्विकी होम स्यात् काष्ठकर्पूरधूपैः।
त्रिकाल संध्या विप्रे प्रतिदिन मुदितै गायत्री मंत्र युक्तैः।।
गृहशान्तिः नित्यकरणे विमल सुवासित धूम अग्नि समिधाम्।
येषां सत्य न्याय कुनिष्ठा न च युवति तास्ते वयं श्रीमाली।9।

येषामेवा गानाया ऋतु समय दिनाः सप्त रात्रो भवेयुः।
पूता सूताश्च मासे प्रसवनसमयाद् देह शुद्धा स्तथैव।।
रम्या चोरण गौर नव कनकनिभा शीलवन्ती सुशीलाः।
पूतात्मानाऽपि नित्यं विकसित बहुनास्ते वयं श्रीमालीः।10।

वैश्यास्त्रिभिर्न संगः पितृषु शुचि मुखं श्राद्धमग्निश्च धेयो।
मासं सुरा वर्जिते यज्ञापि च बाह्य स्वापति महिधरा सम्पदा।।
पुण्यनारी बाह्यलग्न शुद्धिर्नहि भवति शुचिर्भतृहीन पुरंध्री।
येषामाचार एवं प्रतिदिन मुदितास्ते वयं श्रीमालीः।11।

चत्वारिंशद् दिनानि प्रचरित न बंधुः पाककार्ये प्रसूता।
मानाय स्वल्पनिद्रा जपनविधिरता स्नान सूर्या च येषु।।
ध्यायंते चैव नित्यं मरूद् नलधरा तोयं चन्द्रार्क यज्ञदानः।
येषां वर्णे विहीनाः सततमभियतास्ते वयं श्रीमालीः।12।

पानीय व्योम चंद्र हुतवहमनिलं भूमिमादित्यमेवं।
सर्वदाता त्रिपुरारी चिन्तयन्ति ब्रह्यसूत्रे चेतसाम्।।
नित्यं ते श्रीसूक्तपाठं विदधति जपदं धर्मदं कामदं च।
शुद्धाहारे मौनमादौ तनुशुचिकणे ते वयं श्रीमालीः।13।

वैदिक विवाहोत्सवे शुभ्र कन्यां अश्वारूटे वाद्य गीते।
समन्विते वरागमने तत्पश्चात् गौरी गणेशपूजानान्तरे।।
कोर वस्त्रे हस्ति चूड़ारम्यै धारयन्ती केश मुक्ता।
कुकंुम कन्यादाने पवित्र अग्निसाक्षीः ते वयं श्रीमालीः।14।

प्रायश्चितं पवित्र पशुमपि सहसा हति चेत्पंचगव्यं।
गोमूत्रस्नानपूर्व धनतर दिवसैः शुद्धिरेवं मनोज्ञा।।
नित्यं नित्यं गुरूणा सुवचनकरणं कल्मष क्षालानार्थे।
येषामाचार एवं प्रतिदिन मुदितास्ते वयं श्रीमालीः।15।

आद्य शंकराचार्यप्रबंधै विरचित रूचिरै मोक्षमार्गप्रदात्रे।
संस्कारै संस्थितानां विकसित विधिना कथ्यते व्यामदावै।।
ऋषिपितृतर्पणकरणे अर्पिते अध्र्यं तिलांजलिः दत्ते।
औंकार गायत्री मंत्रपूते जपेन्नित्यं प्रमुदित महिमास्ते वयं श्रीमालीः।16।

श्री महालक्ष्मै सकल विजयकृत्पुत्रपौत्रादि वृध्दयै अस्ति।
दाता श्री आशुतोषं समवतु पापनाशाय नित्यम् स्वस्ति।।
श्री विष्णु स्वानुकूला बहुतर फलदा न्यास जाप्याय पंचद्रविड़े।
सर्वै भवन्तु सुखिनः सर्व शत्रु विजयितो यातु मान्यंच नित्यम्।17।

वयं श्रीमालीः वयं श्रीमालीः वयं श्रीमालीः ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top